भीति શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
भीतिः
भीती
भीतयः
સંબોધન
भीते
भीती
भीतयः
દ્વિતીયા
भीतिम्
भीती
भीतीः
તૃતીયા
भीत्या
भीतिभ्याम्
भीतिभिः
ચતુર્થી
भीत्यै / भीतये
भीतिभ्याम्
भीतिभ्यः
પંચમી
भीत्याः / भीतेः
भीतिभ्याम्
भीतिभ्यः
ષષ્ઠી
भीत्याः / भीतेः
भीत्योः
भीतीनाम्
સપ્તમી
भीत्याम् / भीतौ
भीत्योः
भीतिषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
भीतिः
भीती
भीतयः
સંબોધન
भीते
भीती
भीतयः
દ્વિતીયા
भीतिम्
भीती
भीतीः
તૃતીયા
भीत्या
भीतिभ्याम्
भीतिभिः
ચતુર્થી
भीत्यै / भीतये
भीतिभ्याम्
भीतिभ्यः
પંચમી
भीत्याः / भीतेः
भीतिभ्याम्
भीतिभ्यः
ષષ્ઠી
भीत्याः / भीतेः
भीत्योः
भीतीनाम्
સપ્તમી
भीत्याम् / भीतौ
भीत्योः
भीतिषु