भास् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
भाः
भासी
भांसि
સંબોધન
भाः
भासी
भांसि
દ્વિતીયા
भाः
भासी
भांसि
તૃતીયા
भासा
भाभ्याम्
भाभिः
ચતુર્થી
भासे
भाभ्याम्
भाभ्यः
પંચમી
भासः
भाभ्याम्
भाभ्यः
ષષ્ઠી
भासः
भासोः
भासाम्
સપ્તમી
भासि
भासोः
भाःसु / भास्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
भाः
भासी
भांसि
સંબોધન
भाः
भासी
भांसि
દ્વિતીયા
भाः
भासी
भांसि
તૃતીયા
भासा
भाभ्याम्
भाभिः
ચતુર્થી
भासे
भाभ्याम्
भाभ्यः
પંચમી
भासः
भाभ्याम्
भाभ्यः
ષષ્ઠી
भासः
भासोः
भासाम्
સપ્તમી
भासि
भासोः
भाःसु / भास्सु


અન્ય