भाषितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
भाषितव्यः
भाषितव्यौ
भाषितव्याः
സംബോധന
भाषितव्य
भाषितव्यौ
भाषितव्याः
ദ്വിതീയാ
भाषितव्यम्
भाषितव्यौ
भाषितव्यान्
തൃതീയാ
भाषितव्येन
भाषितव्याभ्याम्
भाषितव्यैः
ചതുർഥീ
भाषितव्याय
भाषितव्याभ्याम्
भाषितव्येभ्यः
പഞ്ചമീ
भाषितव्यात् / भाषितव्याद्
भाषितव्याभ्याम्
भाषितव्येभ्यः
ഷഷ്ഠീ
भाषितव्यस्य
भाषितव्ययोः
भाषितव्यानाम्
സപ്തമീ
भाषितव्ये
भाषितव्ययोः
भाषितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
भाषितव्यः
भाषितव्यौ
भाषितव्याः
സംബോധന
भाषितव्य
भाषितव्यौ
भाषितव्याः
ദ്വിതീയാ
भाषितव्यम्
भाषितव्यौ
भाषितव्यान्
തൃതീയാ
भाषितव्येन
भाषितव्याभ्याम्
भाषितव्यैः
ചതുർഥീ
भाषितव्याय
भाषितव्याभ्याम्
भाषितव्येभ्यः
പഞ്ചമീ
भाषितव्यात् / भाषितव्याद्
भाषितव्याभ्याम्
भाषितव्येभ्यः
ഷഷ്ഠീ
भाषितव्यस्य
भाषितव्ययोः
भाषितव्यानाम्
സപ്തമീ
भाषितव्ये
भाषितव्ययोः
भाषितव्येषु


മറ്റുള്ളവ