भाषितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
भाषितव्यः
भाषितव्यौ
भाषितव्याः
સંબોધન
भाषितव्य
भाषितव्यौ
भाषितव्याः
દ્વિતીયા
भाषितव्यम्
भाषितव्यौ
भाषितव्यान्
તૃતીયા
भाषितव्येन
भाषितव्याभ्याम्
भाषितव्यैः
ચતુર્થી
भाषितव्याय
भाषितव्याभ्याम्
भाषितव्येभ्यः
પંચમી
भाषितव्यात् / भाषितव्याद्
भाषितव्याभ्याम्
भाषितव्येभ्यः
ષષ્ઠી
भाषितव्यस्य
भाषितव्ययोः
भाषितव्यानाम्
સપ્તમી
भाषितव्ये
भाषितव्ययोः
भाषितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
भाषितव्यः
भाषितव्यौ
भाषितव्याः
સંબોધન
भाषितव्य
भाषितव्यौ
भाषितव्याः
દ્વિતીયા
भाषितव्यम्
भाषितव्यौ
भाषितव्यान्
તૃતીયા
भाषितव्येन
भाषितव्याभ्याम्
भाषितव्यैः
ચતુર્થી
भाषितव्याय
भाषितव्याभ्याम्
भाषितव्येभ्यः
પંચમી
भाषितव्यात् / भाषितव्याद्
भाषितव्याभ्याम्
भाषितव्येभ्यः
ષષ્ઠી
भाषितव्यस्य
भाषितव्ययोः
भाषितव्यानाम्
સપ્તમી
भाषितव्ये
भाषितव्ययोः
भाषितव्येषु


અન્ય