भविष्य શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
भविष्यम्
भविष्ये
भविष्याणि
સંબોધન
भविष्य
भविष्ये
भविष्याणि
દ્વિતીયા
भविष्यम्
भविष्ये
भविष्याणि
તૃતીયા
भविष्येण
भविष्याभ्याम्
भविष्यैः
ચતુર્થી
भविष्याय
भविष्याभ्याम्
भविष्येभ्यः
પંચમી
भविष्यात् / भविष्याद्
भविष्याभ्याम्
भविष्येभ्यः
ષષ્ઠી
भविष्यस्य
भविष्ययोः
भविष्याणाम्
સપ્તમી
भविष्ये
भविष्ययोः
भविष्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
भविष्यम्
भविष्ये
भविष्याणि
સંબોધન
भविष्य
भविष्ये
भविष्याणि
દ્વિતીયા
भविष्यम्
भविष्ये
भविष्याणि
તૃતીયા
भविष्येण
भविष्याभ्याम्
भविष्यैः
ચતુર્થી
भविष्याय
भविष्याभ्याम्
भविष्येभ्यः
પંચમી
भविष्यात् / भविष्याद्
भविष्याभ्याम्
भविष्येभ्यः
ષષ્ઠી
भविष्यस्य
भविष्ययोः
भविष्याणाम्
સપ્તમી
भविष्ये
भविष्ययोः
भविष्येषु