भवमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
भवमानः
भवमानौ
भवमानाः
സംബോധന
भवमान
भवमानौ
भवमानाः
ദ്വിതീയാ
भवमानम्
भवमानौ
भवमानान्
തൃതീയാ
भवमानेन
भवमानाभ्याम्
भवमानैः
ചതുർഥീ
भवमानाय
भवमानाभ्याम्
भवमानेभ्यः
പഞ്ചമീ
भवमानात् / भवमानाद्
भवमानाभ्याम्
भवमानेभ्यः
ഷഷ്ഠീ
भवमानस्य
भवमानयोः
भवमानानाम्
സപ്തമീ
भवमाने
भवमानयोः
भवमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
भवमानः
भवमानौ
भवमानाः
സംബോധന
भवमान
भवमानौ
भवमानाः
ദ്വിതീയാ
भवमानम्
भवमानौ
भवमानान्
തൃതീയാ
भवमानेन
भवमानाभ्याम्
भवमानैः
ചതുർഥീ
भवमानाय
भवमानाभ्याम्
भवमानेभ्यः
പഞ്ചമീ
भवमानात् / भवमानाद्
भवमानाभ्याम्
भवमानेभ्यः
ഷഷ്ഠീ
भवमानस्य
भवमानयोः
भवमानानाम्
സപ്തമീ
भवमाने
भवमानयोः
भवमानेषु


മറ്റുള്ളവ