भवत् ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
भवत् / भवद्
भवन्ती
भवन्ति
സംബോധന
भवत् / भवद्
भवन्ती
भवन्ति
ദ്വിതീയാ
भवत् / भवद्
भवन्ती
भवन्ति
തൃതീയാ
भवता
भवद्भ्याम्
भवद्भिः
ചതുർഥീ
भवते
भवद्भ्याम्
भवद्भ्यः
പഞ്ചമീ
भवतः
भवद्भ्याम्
भवद्भ्यः
ഷഷ്ഠീ
भवतः
भवतोः
भवताम्
സപ്തമീ
भवति
भवतोः
भवत्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
भवत् / भवद्
भवन्ती
भवन्ति
സംബോധന
भवत् / भवद्
भवन्ती
भवन्ति
ദ്വിതീയാ
भवत् / भवद्
भवन्ती
भवन्ति
തൃതീയാ
भवता
भवद्भ्याम्
भवद्भिः
ചതുർഥീ
भवते
भवद्भ्याम्
भवद्भ्यः
പഞ്ചമീ
भवतः
भवद्भ्याम्
भवद्भ्यः
ഷഷ്ഠീ
भवतः
भवतोः
भवताम्
സപ്തമീ
भवति
भवतोः
भवत्सु


മറ്റുള്ളവ