भवत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
भवत् / भवद्
भवन्ती
भवन्ति
સંબોધન
भवत् / भवद्
भवन्ती
भवन्ति
દ્વિતીયા
भवत् / भवद्
भवन्ती
भवन्ति
તૃતીયા
भवता
भवद्भ्याम्
भवद्भिः
ચતુર્થી
भवते
भवद्भ्याम्
भवद्भ्यः
પંચમી
भवतः
भवद्भ्याम्
भवद्भ्यः
ષષ્ઠી
भवतः
भवतोः
भवताम्
સપ્તમી
भवति
भवतोः
भवत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
भवत् / भवद्
भवन्ती
भवन्ति
સંબોધન
भवत् / भवद्
भवन्ती
भवन्ति
દ્વિતીયા
भवत् / भवद्
भवन्ती
भवन्ति
તૃતીયા
भवता
भवद्भ्याम्
भवद्भिः
ચતુર્થી
भवते
भवद्भ्याम्
भवद्भ्यः
પંચમી
भवतः
भवद्भ्याम्
भवद्भ्यः
ષષ્ઠી
भवतः
भवतोः
भवताम्
સપ્તમી
भवति
भवतोः
भवत्सु


અન્ય