भवत् শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
भवत् / भवद्
भवन्ती
भवन्ति
সম্বোধন
भवत् / भवद्
भवन्ती
भवन्ति
দ্বিতীয়া
भवत् / भवद्
भवन्ती
भवन्ति
তৃতীয়া
भवता
भवद्भ्याम्
भवद्भिः
চতুৰ্থী
भवते
भवद्भ्याम्
भवद्भ्यः
পঞ্চমী
भवतः
भवद्भ्याम्
भवद्भ्यः
ষষ্ঠী
भवतः
भवतोः
भवताम्
সপ্তমী
भवति
भवतोः
भवत्सु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
भवत् / भवद्
भवन्ती
भवन्ति
সম্বোধন
भवत् / भवद्
भवन्ती
भवन्ति
দ্বিতীয়া
भवत् / भवद्
भवन्ती
भवन्ति
তৃতীয়া
भवता
भवद्भ्याम्
भवद्भिः
চতুৰ্থী
भवते
भवद्भ्याम्
भवद्भ्यः
পঞ্চমী
भवतः
भवद्भ्याम्
भवद्भ्यः
ষষ্ঠী
भवतः
भवतोः
भवताम्
সপ্তমী
भवति
भवतोः
भवत्सु


অন্য