भलितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
भलितव्यः
भलितव्यौ
भलितव्याः
സംബോധന
भलितव्य
भलितव्यौ
भलितव्याः
ദ്വിതീയാ
भलितव्यम्
भलितव्यौ
भलितव्यान्
തൃതീയാ
भलितव्येन
भलितव्याभ्याम्
भलितव्यैः
ചതുർഥീ
भलितव्याय
भलितव्याभ्याम्
भलितव्येभ्यः
പഞ്ചമീ
भलितव्यात् / भलितव्याद्
भलितव्याभ्याम्
भलितव्येभ्यः
ഷഷ്ഠീ
भलितव्यस्य
भलितव्ययोः
भलितव्यानाम्
സപ്തമീ
भलितव्ये
भलितव्ययोः
भलितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
भलितव्यः
भलितव्यौ
भलितव्याः
സംബോധന
भलितव्य
भलितव्यौ
भलितव्याः
ദ്വിതീയാ
भलितव्यम्
भलितव्यौ
भलितव्यान्
തൃതീയാ
भलितव्येन
भलितव्याभ्याम्
भलितव्यैः
ചതുർഥീ
भलितव्याय
भलितव्याभ्याम्
भलितव्येभ्यः
പഞ്ചമീ
भलितव्यात् / भलितव्याद्
भलितव्याभ्याम्
भलितव्येभ्यः
ഷഷ്ഠീ
भलितव्यस्य
भलितव्ययोः
भलितव्यानाम्
സപ്തമീ
भलितव्ये
भलितव्ययोः
भलितव्येषु


മറ്റുള്ളവ