भर्त्सित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
भर्त्सितः
भर्त्सितौ
भर्त्सिताः
സംബോധന
भर्त्सित
भर्त्सितौ
भर्त्सिताः
ദ്വിതീയാ
भर्त्सितम्
भर्त्सितौ
भर्त्सितान्
തൃതീയാ
भर्त्सितेन
भर्त्सिताभ्याम्
भर्त्सितैः
ചതുർഥീ
भर्त्सिताय
भर्त्सिताभ्याम्
भर्त्सितेभ्यः
പഞ്ചമീ
भर्त्सितात् / भर्त्सिताद्
भर्त्सिताभ्याम्
भर्त्सितेभ्यः
ഷഷ്ഠീ
भर्त्सितस्य
भर्त्सितयोः
भर्त्सितानाम्
സപ്തമീ
भर्त्सिते
भर्त्सितयोः
भर्त्सितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
भर्त्सितः
भर्त्सितौ
भर्त्सिताः
സംബോധന
भर्त्सित
भर्त्सितौ
भर्त्सिताः
ദ്വിതീയാ
भर्त्सितम्
भर्त्सितौ
भर्त्सितान्
തൃതീയാ
भर्त्सितेन
भर्त्सिताभ्याम्
भर्त्सितैः
ചതുർഥീ
भर्त्सिताय
भर्त्सिताभ्याम्
भर्त्सितेभ्यः
പഞ്ചമീ
भर्त्सितात् / भर्त्सिताद्
भर्त्सिताभ्याम्
भर्त्सितेभ्यः
ഷഷ്ഠീ
भर्त्सितस्य
भर्त्सितयोः
भर्त्सितानाम्
സപ്തമീ
भर्त्सिते
भर्त्सितयोः
भर्त्सितेषु


മറ്റുള്ളവ