भर्त्सित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
भर्त्सितः
भर्त्सितौ
भर्त्सिताः
સંબોધન
भर्त्सित
भर्त्सितौ
भर्त्सिताः
દ્વિતીયા
भर्त्सितम्
भर्त्सितौ
भर्त्सितान्
તૃતીયા
भर्त्सितेन
भर्त्सिताभ्याम्
भर्त्सितैः
ચતુર્થી
भर्त्सिताय
भर्त्सिताभ्याम्
भर्त्सितेभ्यः
પંચમી
भर्त्सितात् / भर्त्सिताद्
भर्त्सिताभ्याम्
भर्त्सितेभ्यः
ષષ્ઠી
भर्त्सितस्य
भर्त्सितयोः
भर्त्सितानाम्
સપ્તમી
भर्त्सिते
भर्त्सितयोः
भर्त्सितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
भर्त्सितः
भर्त्सितौ
भर्त्सिताः
સંબોધન
भर्त्सित
भर्त्सितौ
भर्त्सिताः
દ્વિતીયા
भर्त्सितम्
भर्त्सितौ
भर्त्सितान्
તૃતીયા
भर्त्सितेन
भर्त्सिताभ्याम्
भर्त्सितैः
ચતુર્થી
भर्त्सिताय
भर्त्सिताभ्याम्
भर्त्सितेभ्यः
પંચમી
भर्त्सितात् / भर्त्सिताद्
भर्त्सिताभ्याम्
भर्त्सितेभ्यः
ષષ્ઠી
भर्त्सितस्य
भर्त्सितयोः
भर्त्सितानाम्
સપ્તમી
भर्त्सिते
भर्त्सितयोः
भर्त्सितेषु


અન્ય