भरितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
भरितव्यः
भरितव्यौ
भरितव्याः
સંબોધન
भरितव्य
भरितव्यौ
भरितव्याः
દ્વિતીયા
भरितव्यम्
भरितव्यौ
भरितव्यान्
તૃતીયા
भरितव्येन
भरितव्याभ्याम्
भरितव्यैः
ચતુર્થી
भरितव्याय
भरितव्याभ्याम्
भरितव्येभ्यः
પંચમી
भरितव्यात् / भरितव्याद्
भरितव्याभ्याम्
भरितव्येभ्यः
ષષ્ઠી
भरितव्यस्य
भरितव्ययोः
भरितव्यानाम्
સપ્તમી
भरितव्ये
भरितव्ययोः
भरितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
भरितव्यः
भरितव्यौ
भरितव्याः
સંબોધન
भरितव्य
भरितव्यौ
भरितव्याः
દ્વિતીયા
भरितव्यम्
भरितव्यौ
भरितव्यान्
તૃતીયા
भरितव्येन
भरितव्याभ्याम्
भरितव्यैः
ચતુર્થી
भरितव्याय
भरितव्याभ्याम्
भरितव्येभ्यः
પંચમી
भरितव्यात् / भरितव्याद्
भरितव्याभ्याम्
भरितव्येभ्यः
ષષ્ઠી
भरितव्यस्य
भरितव्ययोः
भरितव्यानाम्
સપ્તમી
भरितव्ये
भरितव्ययोः
भरितव्येषु


અન્ય