भय ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
भयम्
भये
भयानि
സംബോധന
भय
भये
भयानि
ദ്വിതീയാ
भयम्
भये
भयानि
തൃതീയാ
भयेन
भयाभ्याम्
भयैः
ചതുർഥീ
भयाय
भयाभ्याम्
भयेभ्यः
പഞ്ചമീ
भयात् / भयाद्
भयाभ्याम्
भयेभ्यः
ഷഷ്ഠീ
भयस्य
भययोः
भयानाम्
സപ്തമീ
भये
भययोः
भयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
भयम्
भये
भयानि
സംബോധന
भय
भये
भयानि
ദ്വിതീയാ
भयम्
भये
भयानि
തൃതീയാ
भयेन
भयाभ्याम्
भयैः
ചതുർഥീ
भयाय
भयाभ्याम्
भयेभ्यः
പഞ്ചമീ
भयात् / भयाद्
भयाभ्याम्
भयेभ्यः
ഷഷ്ഠീ
भयस्य
भययोः
भयानाम्
സപ്തമീ
भये
भययोः
भयेषु


മറ്റുള്ളവ