भय શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
भयम्
भये
भयानि
સંબોધન
भय
भये
भयानि
દ્વિતીયા
भयम्
भये
भयानि
તૃતીયા
भयेन
भयाभ्याम्
भयैः
ચતુર્થી
भयाय
भयाभ्याम्
भयेभ्यः
પંચમી
भयात् / भयाद्
भयाभ्याम्
भयेभ्यः
ષષ્ઠી
भयस्य
भययोः
भयानाम्
સપ્તમી
भये
भययोः
भयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
भयम्
भये
भयानि
સંબોધન
भय
भये
भयानि
દ્વિતીયા
भयम्
भये
भयानि
તૃતીયા
भयेन
भयाभ्याम्
भयैः
ચતુર્થી
भयाय
भयाभ्याम्
भयेभ्यः
પંચમી
भयात् / भयाद्
भयाभ्याम्
भयेभ्यः
ષષ્ઠી
भयस्य
भययोः
भयानाम्
સપ્તમી
भये
भययोः
भयेषु


અન્ય