भग ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
भगः
भगौ
भगाः
സംബോധന
भग
भगौ
भगाः
ദ്വിതീയാ
भगम्
भगौ
भगान्
തൃതീയാ
भगेन
भगाभ्याम्
भगैः
ചതുർഥീ
भगाय
भगाभ्याम्
भगेभ्यः
പഞ്ചമീ
भगात् / भगाद्
भगाभ्याम्
भगेभ्यः
ഷഷ്ഠീ
भगस्य
भगयोः
भगानाम्
സപ്തമീ
भगे
भगयोः
भगेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
भगः
भगौ
भगाः
സംബോധന
भग
भगौ
भगाः
ദ്വിതീയാ
भगम्
भगौ
भगान्
തൃതീയാ
भगेन
भगाभ्याम्
भगैः
ചതുർഥീ
भगाय
भगाभ्याम्
भगेभ्यः
പഞ്ചമീ
भगात् / भगाद्
भगाभ्याम्
भगेभ्यः
ഷഷ്ഠീ
भगस्य
भगयोः
भगानाम्
സപ്തമീ
भगे
भगयोः
भगेषु