भग શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
भगः
भगौ
भगाः
સંબોધન
भग
भगौ
भगाः
દ્વિતીયા
भगम्
भगौ
भगान्
તૃતીયા
भगेन
भगाभ्याम्
भगैः
ચતુર્થી
भगाय
भगाभ्याम्
भगेभ्यः
પંચમી
भगात् / भगाद्
भगाभ्याम्
भगेभ्यः
ષષ્ઠી
भगस्य
भगयोः
भगानाम्
સપ્તમી
भगे
भगयोः
भगेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
भगः
भगौ
भगाः
સંબોધન
भग
भगौ
भगाः
દ્વિતીયા
भगम्
भगौ
भगान्
તૃતીયા
भगेन
भगाभ्याम्
भगैः
ચતુર્થી
भगाय
भगाभ्याम्
भगेभ्यः
પંચમી
भगात् / भगाद्
भगाभ्याम्
भगेभ्यः
ષષ્ઠી
भगस्य
भगयोः
भगानाम्
સપ્તમી
भगे
भगयोः
भगेषु