बोधनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
बोधनीयः
बोधनीयौ
बोधनीयाः
സംബോധന
बोधनीय
बोधनीयौ
बोधनीयाः
ദ്വിതീയാ
बोधनीयम्
बोधनीयौ
बोधनीयान्
തൃതീയാ
बोधनीयेन
बोधनीयाभ्याम्
बोधनीयैः
ചതുർഥീ
बोधनीयाय
बोधनीयाभ्याम्
बोधनीयेभ्यः
പഞ്ചമീ
बोधनीयात् / बोधनीयाद्
बोधनीयाभ्याम्
बोधनीयेभ्यः
ഷഷ്ഠീ
बोधनीयस्य
बोधनीययोः
बोधनीयानाम्
സപ്തമീ
बोधनीये
बोधनीययोः
बोधनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
बोधनीयः
बोधनीयौ
बोधनीयाः
സംബോധന
बोधनीय
बोधनीयौ
बोधनीयाः
ദ്വിതീയാ
बोधनीयम्
बोधनीयौ
बोधनीयान्
തൃതീയാ
बोधनीयेन
बोधनीयाभ्याम्
बोधनीयैः
ചതുർഥീ
बोधनीयाय
बोधनीयाभ्याम्
बोधनीयेभ्यः
പഞ്ചമീ
बोधनीयात् / बोधनीयाद्
बोधनीयाभ्याम्
बोधनीयेभ्यः
ഷഷ്ഠീ
बोधनीयस्य
बोधनीययोः
बोधनीयानाम्
സപ്തമീ
बोधनीये
बोधनीययोः
बोधनीयेषु


മറ്റുള്ളവ