बोधनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
बोधनीयः
बोधनीयौ
बोधनीयाः
સંબોધન
बोधनीय
बोधनीयौ
बोधनीयाः
દ્વિતીયા
बोधनीयम्
बोधनीयौ
बोधनीयान्
તૃતીયા
बोधनीयेन
बोधनीयाभ्याम्
बोधनीयैः
ચતુર્થી
बोधनीयाय
बोधनीयाभ्याम्
बोधनीयेभ्यः
પંચમી
बोधनीयात् / बोधनीयाद्
बोधनीयाभ्याम्
बोधनीयेभ्यः
ષષ્ઠી
बोधनीयस्य
बोधनीययोः
बोधनीयानाम्
સપ્તમી
बोधनीये
बोधनीययोः
बोधनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
बोधनीयः
बोधनीयौ
बोधनीयाः
સંબોધન
बोधनीय
बोधनीयौ
बोधनीयाः
દ્વિતીયા
बोधनीयम्
बोधनीयौ
बोधनीयान्
તૃતીયા
बोधनीयेन
बोधनीयाभ्याम्
बोधनीयैः
ચતુર્થી
बोधनीयाय
बोधनीयाभ्याम्
बोधनीयेभ्यः
પંચમી
बोधनीयात् / बोधनीयाद्
बोधनीयाभ्याम्
बोधनीयेभ्यः
ષષ્ઠી
बोधनीयस्य
बोधनीययोः
बोधनीयानाम्
સપ્તમી
बोधनीये
बोधनीययोः
बोधनीयेषु


અન્ય