बोधनीय শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
बोधनीयः
बोधनीयौ
बोधनीयाः
সম্বোধন
बोधनीय
बोधनीयौ
बोधनीयाः
দ্বিতীয়া
बोधनीयम्
बोधनीयौ
बोधनीयान्
তৃতীয়া
बोधनीयेन
बोधनीयाभ्याम्
बोधनीयैः
চতুৰ্থী
बोधनीयाय
बोधनीयाभ्याम्
बोधनीयेभ्यः
পঞ্চমী
बोधनीयात् / बोधनीयाद्
बोधनीयाभ्याम्
बोधनीयेभ्यः
ষষ্ঠী
बोधनीयस्य
बोधनीययोः
बोधनीयानाम्
সপ্তমী
बोधनीये
बोधनीययोः
बोधनीयेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
बोधनीयः
बोधनीयौ
बोधनीयाः
সম্বোধন
बोधनीय
बोधनीयौ
बोधनीयाः
দ্বিতীয়া
बोधनीयम्
बोधनीयौ
बोधनीयान्
তৃতীয়া
बोधनीयेन
बोधनीयाभ्याम्
बोधनीयैः
চতুৰ্থী
बोधनीयाय
बोधनीयाभ्याम्
बोधनीयेभ्यः
পঞ্চমী
बोधनीयात् / बोधनीयाद्
बोधनीयाभ्याम्
बोधनीयेभ्यः
ষষ্ঠী
बोधनीयस्य
बोधनीययोः
बोधनीयानाम्
সপ্তমী
बोधनीये
बोधनीययोः
बोधनीयेषु


অন্য