बेहमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
बेहमानः
बेहमानौ
बेहमानाः
സംബോധന
बेहमान
बेहमानौ
बेहमानाः
ദ്വിതീയാ
बेहमानम्
बेहमानौ
बेहमानान्
തൃതീയാ
बेहमानेन
बेहमानाभ्याम्
बेहमानैः
ചതുർഥീ
बेहमानाय
बेहमानाभ्याम्
बेहमानेभ्यः
പഞ്ചമീ
बेहमानात् / बेहमानाद्
बेहमानाभ्याम्
बेहमानेभ्यः
ഷഷ്ഠീ
बेहमानस्य
बेहमानयोः
बेहमानानाम्
സപ്തമീ
बेहमाने
बेहमानयोः
बेहमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
बेहमानः
बेहमानौ
बेहमानाः
സംബോധന
बेहमान
बेहमानौ
बेहमानाः
ദ്വിതീയാ
बेहमानम्
बेहमानौ
बेहमानान्
തൃതീയാ
बेहमानेन
बेहमानाभ्याम्
बेहमानैः
ചതുർഥീ
बेहमानाय
बेहमानाभ्याम्
बेहमानेभ्यः
പഞ്ചമീ
बेहमानात् / बेहमानाद्
बेहमानाभ्याम्
बेहमानेभ्यः
ഷഷ്ഠീ
बेहमानस्य
बेहमानयोः
बेहमानानाम्
സപ്തമീ
बेहमाने
बेहमानयोः
बेहमानेषु


മറ്റുള്ളവ