बेहमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
बेहमानः
बेहमानौ
बेहमानाः
સંબોધન
बेहमान
बेहमानौ
बेहमानाः
દ્વિતીયા
बेहमानम्
बेहमानौ
बेहमानान्
તૃતીયા
बेहमानेन
बेहमानाभ्याम्
बेहमानैः
ચતુર્થી
बेहमानाय
बेहमानाभ्याम्
बेहमानेभ्यः
પંચમી
बेहमानात् / बेहमानाद्
बेहमानाभ्याम्
बेहमानेभ्यः
ષષ્ઠી
बेहमानस्य
बेहमानयोः
बेहमानानाम्
સપ્તમી
बेहमाने
बेहमानयोः
बेहमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
बेहमानः
बेहमानौ
बेहमानाः
સંબોધન
बेहमान
बेहमानौ
बेहमानाः
દ્વિતીયા
बेहमानम्
बेहमानौ
बेहमानान्
તૃતીયા
बेहमानेन
बेहमानाभ्याम्
बेहमानैः
ચતુર્થી
बेहमानाय
बेहमानाभ्याम्
बेहमानेभ्यः
પંચમી
बेहमानात् / बेहमानाद्
बेहमानाभ्याम्
बेहमानेभ्यः
ષષ્ઠી
बेहमानस्य
बेहमानयोः
बेहमानानाम्
સપ્તમી
बेहमाने
बेहमानयोः
बेहमानेषु


અન્ય