बृंहितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
बृंहितव्यः
बृंहितव्यौ
बृंहितव्याः
സംബോധന
बृंहितव्य
बृंहितव्यौ
बृंहितव्याः
ദ്വിതീയാ
बृंहितव्यम्
बृंहितव्यौ
बृंहितव्यान्
തൃതീയാ
बृंहितव्येन
बृंहितव्याभ्याम्
बृंहितव्यैः
ചതുർഥീ
बृंहितव्याय
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
പഞ്ചമീ
बृंहितव्यात् / बृंहितव्याद्
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
ഷഷ്ഠീ
बृंहितव्यस्य
बृंहितव्ययोः
बृंहितव्यानाम्
സപ്തമീ
बृंहितव्ये
बृंहितव्ययोः
बृंहितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
बृंहितव्यः
बृंहितव्यौ
बृंहितव्याः
സംബോധന
बृंहितव्य
बृंहितव्यौ
बृंहितव्याः
ദ്വിതീയാ
बृंहितव्यम्
बृंहितव्यौ
बृंहितव्यान्
തൃതീയാ
बृंहितव्येन
बृंहितव्याभ्याम्
बृंहितव्यैः
ചതുർഥീ
बृंहितव्याय
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
പഞ്ചമീ
बृंहितव्यात् / बृंहितव्याद्
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
ഷഷ്ഠീ
बृंहितव्यस्य
बृंहितव्ययोः
बृंहितव्यानाम्
സപ്തമീ
बृंहितव्ये
बृंहितव्ययोः
बृंहितव्येषु


മറ്റുള്ളവ