बृंहितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
बृंहितव्यः
बृंहितव्यौ
बृंहितव्याः
સંબોધન
बृंहितव्य
बृंहितव्यौ
बृंहितव्याः
દ્વિતીયા
बृंहितव्यम्
बृंहितव्यौ
बृंहितव्यान्
તૃતીયા
बृंहितव्येन
बृंहितव्याभ्याम्
बृंहितव्यैः
ચતુર્થી
बृंहितव्याय
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
પંચમી
बृंहितव्यात् / बृंहितव्याद्
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
ષષ્ઠી
बृंहितव्यस्य
बृंहितव्ययोः
बृंहितव्यानाम्
સપ્તમી
बृंहितव्ये
बृंहितव्ययोः
बृंहितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
बृंहितव्यः
बृंहितव्यौ
बृंहितव्याः
સંબોધન
बृंहितव्य
बृंहितव्यौ
बृंहितव्याः
દ્વિતીયા
बृंहितव्यम्
बृंहितव्यौ
बृंहितव्यान्
તૃતીયા
बृंहितव्येन
बृंहितव्याभ्याम्
बृंहितव्यैः
ચતુર્થી
बृंहितव्याय
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
પંચમી
बृंहितव्यात् / बृंहितव्याद्
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
ષષ્ઠી
बृंहितव्यस्य
बृंहितव्ययोः
बृंहितव्यानाम्
સપ્તમી
बृंहितव्ये
बृंहितव्ययोः
बृंहितव्येषु


અન્ય