बृंहितव्य শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
बृंहितव्यः
बृंहितव्यौ
बृंहितव्याः
সম্বোধন
बृंहितव्य
बृंहितव्यौ
बृंहितव्याः
দ্বিতীয়া
बृंहितव्यम्
बृंहितव्यौ
बृंहितव्यान्
তৃতীয়া
बृंहितव्येन
बृंहितव्याभ्याम्
बृंहितव्यैः
চতুৰ্থী
बृंहितव्याय
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
পঞ্চমী
बृंहितव्यात् / बृंहितव्याद्
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
ষষ্ঠী
बृंहितव्यस्य
बृंहितव्ययोः
बृंहितव्यानाम्
সপ্তমী
बृंहितव्ये
बृंहितव्ययोः
बृंहितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
बृंहितव्यः
बृंहितव्यौ
बृंहितव्याः
সম্বোধন
बृंहितव्य
बृंहितव्यौ
बृंहितव्याः
দ্বিতীয়া
बृंहितव्यम्
बृंहितव्यौ
बृंहितव्यान्
তৃতীয়া
बृंहितव्येन
बृंहितव्याभ्याम्
बृंहितव्यैः
চতুৰ্থী
बृंहितव्याय
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
পঞ্চমী
बृंहितव्यात् / बृंहितव्याद्
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
ষষ্ঠী
बृंहितव्यस्य
बृंहितव्ययोः
बृंहितव्यानाम्
সপ্তমী
बृंहितव्ये
बृंहितव्ययोः
बृंहितव्येषु


অন্য