बुस्तयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
बुस्तयितव्यः
बुस्तयितव्यौ
बुस्तयितव्याः
സംബോധന
बुस्तयितव्य
बुस्तयितव्यौ
बुस्तयितव्याः
ദ്വിതീയാ
बुस्तयितव्यम्
बुस्तयितव्यौ
बुस्तयितव्यान्
തൃതീയാ
बुस्तयितव्येन
बुस्तयितव्याभ्याम्
बुस्तयितव्यैः
ചതുർഥീ
बुस्तयितव्याय
बुस्तयितव्याभ्याम्
बुस्तयितव्येभ्यः
പഞ്ചമീ
बुस्तयितव्यात् / बुस्तयितव्याद्
बुस्तयितव्याभ्याम्
बुस्तयितव्येभ्यः
ഷഷ്ഠീ
बुस्तयितव्यस्य
बुस्तयितव्ययोः
बुस्तयितव्यानाम्
സപ്തമീ
बुस्तयितव्ये
बुस्तयितव्ययोः
बुस्तयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
बुस्तयितव्यः
बुस्तयितव्यौ
बुस्तयितव्याः
സംബോധന
बुस्तयितव्य
बुस्तयितव्यौ
बुस्तयितव्याः
ദ്വിതീയാ
बुस्तयितव्यम्
बुस्तयितव्यौ
बुस्तयितव्यान्
തൃതീയാ
बुस्तयितव्येन
बुस्तयितव्याभ्याम्
बुस्तयितव्यैः
ചതുർഥീ
बुस्तयितव्याय
बुस्तयितव्याभ्याम्
बुस्तयितव्येभ्यः
പഞ്ചമീ
बुस्तयितव्यात् / बुस्तयितव्याद्
बुस्तयितव्याभ्याम्
बुस्तयितव्येभ्यः
ഷഷ്ഠീ
बुस्तयितव्यस्य
बुस्तयितव्ययोः
बुस्तयितव्यानाम्
സപ്തമീ
बुस्तयितव्ये
बुस्तयितव्ययोः
बुस्तयितव्येषु


മറ്റുള്ളവ