बुस्तयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
बुस्तयितव्यः
बुस्तयितव्यौ
बुस्तयितव्याः
સંબોધન
बुस्तयितव्य
बुस्तयितव्यौ
बुस्तयितव्याः
દ્વિતીયા
बुस्तयितव्यम्
बुस्तयितव्यौ
बुस्तयितव्यान्
તૃતીયા
बुस्तयितव्येन
बुस्तयितव्याभ्याम्
बुस्तयितव्यैः
ચતુર્થી
बुस्तयितव्याय
बुस्तयितव्याभ्याम्
बुस्तयितव्येभ्यः
પંચમી
बुस्तयितव्यात् / बुस्तयितव्याद्
बुस्तयितव्याभ्याम्
बुस्तयितव्येभ्यः
ષષ્ઠી
बुस्तयितव्यस्य
बुस्तयितव्ययोः
बुस्तयितव्यानाम्
સપ્તમી
बुस्तयितव्ये
बुस्तयितव्ययोः
बुस्तयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
बुस्तयितव्यः
बुस्तयितव्यौ
बुस्तयितव्याः
સંબોધન
बुस्तयितव्य
बुस्तयितव्यौ
बुस्तयितव्याः
દ્વિતીયા
बुस्तयितव्यम्
बुस्तयितव्यौ
बुस्तयितव्यान्
તૃતીયા
बुस्तयितव्येन
बुस्तयितव्याभ्याम्
बुस्तयितव्यैः
ચતુર્થી
बुस्तयितव्याय
बुस्तयितव्याभ्याम्
बुस्तयितव्येभ्यः
પંચમી
बुस्तयितव्यात् / बुस्तयितव्याद्
बुस्तयितव्याभ्याम्
बुस्तयितव्येभ्यः
ષષ્ઠી
बुस्तयितव्यस्य
बुस्तयितव्ययोः
बुस्तयितव्यानाम्
સપ્તમી
बुस्तयितव्ये
बुस्तयितव्ययोः
बुस्तयितव्येषु


અન્ય