बुध्न ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
बुध्नः
बुध्नौ
बुध्नाः
സംബോധന
बुध्न
बुध्नौ
बुध्नाः
ദ്വിതീയാ
बुध्नम्
बुध्नौ
बुध्नान्
തൃതീയാ
बुध्नेन
बुध्नाभ्याम्
बुध्नैः
ചതുർഥീ
बुध्नाय
बुध्नाभ्याम्
बुध्नेभ्यः
പഞ്ചമീ
बुध्नात् / बुध्नाद्
बुध्नाभ्याम्
बुध्नेभ्यः
ഷഷ്ഠീ
बुध्नस्य
बुध्नयोः
बुध्नानाम्
സപ്തമീ
बुध्ने
बुध्नयोः
बुध्नेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
बुध्नः
बुध्नौ
बुध्नाः
സംബോധന
बुध्न
बुध्नौ
बुध्नाः
ദ്വിതീയാ
बुध्नम्
बुध्नौ
बुध्नान्
തൃതീയാ
बुध्नेन
बुध्नाभ्याम्
बुध्नैः
ചതുർഥീ
बुध्नाय
बुध्नाभ्याम्
बुध्नेभ्यः
പഞ്ചമീ
बुध्नात् / बुध्नाद्
बुध्नाभ्याम्
बुध्नेभ्यः
ഷഷ്ഠീ
बुध्नस्य
बुध्नयोः
बुध्नानाम्
സപ്തമീ
बुध्ने
बुध्नयोः
बुध्नेषु


മറ്റുള്ളവ