बुध्न શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
बुध्नः
बुध्नौ
बुध्नाः
સંબોધન
बुध्न
बुध्नौ
बुध्नाः
દ્વિતીયા
बुध्नम्
बुध्नौ
बुध्नान्
તૃતીયા
बुध्नेन
बुध्नाभ्याम्
बुध्नैः
ચતુર્થી
बुध्नाय
बुध्नाभ्याम्
बुध्नेभ्यः
પંચમી
बुध्नात् / बुध्नाद्
बुध्नाभ्याम्
बुध्नेभ्यः
ષષ્ઠી
बुध्नस्य
बुध्नयोः
बुध्नानाम्
સપ્તમી
बुध्ने
बुध्नयोः
बुध्नेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
बुध्नः
बुध्नौ
बुध्नाः
સંબોધન
बुध्न
बुध्नौ
बुध्नाः
દ્વિતીયા
बुध्नम्
बुध्नौ
बुध्नान्
તૃતીયા
बुध्नेन
बुध्नाभ्याम्
बुध्नैः
ચતુર્થી
बुध्नाय
बुध्नाभ्याम्
बुध्नेभ्यः
પંચમી
बुध्नात् / बुध्नाद्
बुध्नाभ्याम्
बुध्नेभ्यः
ષષ્ઠી
बुध्नस्य
बुध्नयोः
बुध्नानाम्
સપ્તમી
बुध्ने
बुध्नयोः
बुध्नेषु


અન્ય