बिल्व ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
बिल्वम्
बिल्वे
बिल्वानि
സംബോധന
बिल्व
बिल्वे
बिल्वानि
ദ്വിതീയാ
बिल्वम्
बिल्वे
बिल्वानि
തൃതീയാ
बिल्वेन
बिल्वाभ्याम्
बिल्वैः
ചതുർഥീ
बिल्वाय
बिल्वाभ्याम्
बिल्वेभ्यः
പഞ്ചമീ
बिल्वात् / बिल्वाद्
बिल्वाभ्याम्
बिल्वेभ्यः
ഷഷ്ഠീ
बिल्वस्य
बिल्वयोः
बिल्वानाम्
സപ്തമീ
बिल्वे
बिल्वयोः
बिल्वेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
बिल्वम्
बिल्वे
बिल्वानि
സംബോധന
बिल्व
बिल्वे
बिल्वानि
ദ്വിതീയാ
बिल्वम्
बिल्वे
बिल्वानि
തൃതീയാ
बिल्वेन
बिल्वाभ्याम्
बिल्वैः
ചതുർഥീ
बिल्वाय
बिल्वाभ्याम्
बिल्वेभ्यः
പഞ്ചമീ
बिल्वात् / बिल्वाद्
बिल्वाभ्याम्
बिल्वेभ्यः
ഷഷ്ഠീ
बिल्वस्य
बिल्वयोः
बिल्वानाम्
സപ്തമീ
बिल्वे
बिल्वयोः
बिल्वेषु