बिल्व શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
बिल्वम्
बिल्वे
बिल्वानि
સંબોધન
बिल्व
बिल्वे
बिल्वानि
દ્વિતીયા
बिल्वम्
बिल्वे
बिल्वानि
તૃતીયા
बिल्वेन
बिल्वाभ्याम्
बिल्वैः
ચતુર્થી
बिल्वाय
बिल्वाभ्याम्
बिल्वेभ्यः
પંચમી
बिल्वात् / बिल्वाद्
बिल्वाभ्याम्
बिल्वेभ्यः
ષષ્ઠી
बिल्वस्य
बिल्वयोः
बिल्वानाम्
સપ્તમી
बिल्वे
बिल्वयोः
बिल्वेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
बिल्वम्
बिल्वे
बिल्वानि
સંબોધન
बिल्व
बिल्वे
बिल्वानि
દ્વિતીયા
बिल्वम्
बिल्वे
बिल्वानि
તૃતીયા
बिल्वेन
बिल्वाभ्याम्
बिल्वैः
ચતુર્થી
बिल्वाय
बिल्वाभ्याम्
बिल्वेभ्यः
પંચમી
बिल्वात् / बिल्वाद्
बिल्वाभ्याम्
बिल्वेभ्यः
ષષ્ઠી
बिल्वस्य
बिल्वयोः
बिल्वानाम्
સપ્તમી
बिल्वे
बिल्वयोः
बिल्वेषु