बाधनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
बाधनीयः
बाधनीयौ
बाधनीयाः
സംബോധന
बाधनीय
बाधनीयौ
बाधनीयाः
ദ്വിതീയാ
बाधनीयम्
बाधनीयौ
बाधनीयान्
തൃതീയാ
बाधनीयेन
बाधनीयाभ्याम्
बाधनीयैः
ചതുർഥീ
बाधनीयाय
बाधनीयाभ्याम्
बाधनीयेभ्यः
പഞ്ചമീ
बाधनीयात् / बाधनीयाद्
बाधनीयाभ्याम्
बाधनीयेभ्यः
ഷഷ്ഠീ
बाधनीयस्य
बाधनीययोः
बाधनीयानाम्
സപ്തമീ
बाधनीये
बाधनीययोः
बाधनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
बाधनीयः
बाधनीयौ
बाधनीयाः
സംബോധന
बाधनीय
बाधनीयौ
बाधनीयाः
ദ്വിതീയാ
बाधनीयम्
बाधनीयौ
बाधनीयान्
തൃതീയാ
बाधनीयेन
बाधनीयाभ्याम्
बाधनीयैः
ചതുർഥീ
बाधनीयाय
बाधनीयाभ्याम्
बाधनीयेभ्यः
പഞ്ചമീ
बाधनीयात् / बाधनीयाद्
बाधनीयाभ्याम्
बाधनीयेभ्यः
ഷഷ്ഠീ
बाधनीयस्य
बाधनीययोः
बाधनीयानाम्
സപ്തമീ
बाधनीये
बाधनीययोः
बाधनीयेषु


മറ്റുള്ളവ