बाधनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
बाधनीयः
बाधनीयौ
बाधनीयाः
સંબોધન
बाधनीय
बाधनीयौ
बाधनीयाः
દ્વિતીયા
बाधनीयम्
बाधनीयौ
बाधनीयान्
તૃતીયા
बाधनीयेन
बाधनीयाभ्याम्
बाधनीयैः
ચતુર્થી
बाधनीयाय
बाधनीयाभ्याम्
बाधनीयेभ्यः
પંચમી
बाधनीयात् / बाधनीयाद्
बाधनीयाभ्याम्
बाधनीयेभ्यः
ષષ્ઠી
बाधनीयस्य
बाधनीययोः
बाधनीयानाम्
સપ્તમી
बाधनीये
बाधनीययोः
बाधनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
बाधनीयः
बाधनीयौ
बाधनीयाः
સંબોધન
बाधनीय
बाधनीयौ
बाधनीयाः
દ્વિતીયા
बाधनीयम्
बाधनीयौ
बाधनीयान्
તૃતીયા
बाधनीयेन
बाधनीयाभ्याम्
बाधनीयैः
ચતુર્થી
बाधनीयाय
बाधनीयाभ्याम्
बाधनीयेभ्यः
પંચમી
बाधनीयात् / बाधनीयाद्
बाधनीयाभ्याम्
बाधनीयेभ्यः
ષષ્ઠી
बाधनीयस्य
बाधनीययोः
बाधनीयानाम्
સપ્તમી
बाधनीये
बाधनीययोः
बाधनीयेषु


અન્ય