बहु શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
बहु
बहुनी
बहूनि
સંબોધન
बहो / बहु
बहुनी
बहूनि
દ્વિતીયા
बहु
बहुनी
बहूनि
તૃતીયા
बहुना
बहुभ्याम्
बहुभिः
ચતુર્થી
बहवे / बहुने
बहुभ्याम्
बहुभ्यः
પંચમી
बहोः / बहुनः
बहुभ्याम्
बहुभ्यः
ષષ્ઠી
बहोः / बहुनः
बह्वोः / बहुनोः
बहूनाम्
સપ્તમી
बहौ / बहुनि
बह्वोः / बहुनोः
बहुषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
बहु
बहुनी
बहूनि
સંબોધન
बहो / बहु
बहुनी
बहूनि
દ્વિતીયા
बहु
बहुनी
बहूनि
તૃતીયા
बहुना
बहुभ्याम्
बहुभिः
ચતુર્થી
बहवे / बहुने
बहुभ्याम्
बहुभ्यः
પંચમી
बहोः / बहुनः
बहुभ्याम्
बहुभ्यः
ષષ્ઠી
बहोः / बहुनः
बह्वोः / बहुनोः
बहूनाम्
સપ્તમી
बहौ / बहुनि
बह्वोः / बहुनोः
बहुषु


અન્ય