बहु শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
बहु
बहुनी
बहूनि
সম্বোধন
बहो / बहु
बहुनी
बहूनि
দ্বিতীয়া
बहु
बहुनी
बहूनि
তৃতীয়া
बहुना
बहुभ्याम्
बहुभिः
চতুৰ্থী
बहवे / बहुने
बहुभ्याम्
बहुभ्यः
পঞ্চমী
बहोः / बहुनः
बहुभ्याम्
बहुभ्यः
ষষ্ঠী
बहोः / बहुनः
बह्वोः / बहुनोः
बहूनाम्
সপ্তমী
बहौ / बहुनि
बह्वोः / बहुनोः
बहुषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
बहु
बहुनी
बहूनि
সম্বোধন
बहो / बहु
बहुनी
बहूनि
দ্বিতীয়া
बहु
बहुनी
बहूनि
তৃতীয়া
बहुना
बहुभ्याम्
बहुभिः
চতুৰ্থী
बहवे / बहुने
बहुभ्याम्
बहुभ्यः
পঞ্চমী
बहोः / बहुनः
बहुभ्याम्
बहुभ्यः
ষষ্ঠী
बहोः / बहुनः
बह्वोः / बहुनोः
बहूनाम्
সপ্তমী
बहौ / बहुनि
बह्वोः / बहुनोः
बहुषु


অন্য