बस्तक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
बस्तकः
बस्तकौ
बस्तकाः
സംബോധന
बस्तक
बस्तकौ
बस्तकाः
ദ്വിതീയാ
बस्तकम्
बस्तकौ
बस्तकान्
തൃതീയാ
बस्तकेन
बस्तकाभ्याम्
बस्तकैः
ചതുർഥീ
बस्तकाय
बस्तकाभ्याम्
बस्तकेभ्यः
പഞ്ചമീ
बस्तकात् / बस्तकाद्
बस्तकाभ्याम्
बस्तकेभ्यः
ഷഷ്ഠീ
बस्तकस्य
बस्तकयोः
बस्तकानाम्
സപ്തമീ
बस्तके
बस्तकयोः
बस्तकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
बस्तकः
बस्तकौ
बस्तकाः
സംബോധന
बस्तक
बस्तकौ
बस्तकाः
ദ്വിതീയാ
बस्तकम्
बस्तकौ
बस्तकान्
തൃതീയാ
बस्तकेन
बस्तकाभ्याम्
बस्तकैः
ചതുർഥീ
बस्तकाय
बस्तकाभ्याम्
बस्तकेभ्यः
പഞ്ചമീ
बस्तकात् / बस्तकाद्
बस्तकाभ्याम्
बस्तकेभ्यः
ഷഷ്ഠീ
बस्तकस्य
बस्तकयोः
बस्तकानाम्
സപ്തമീ
बस्तके
बस्तकयोः
बस्तकेषु


മറ്റുള്ളവ