बस्तक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
बस्तकः
बस्तकौ
बस्तकाः
સંબોધન
बस्तक
बस्तकौ
बस्तकाः
દ્વિતીયા
बस्तकम्
बस्तकौ
बस्तकान्
તૃતીયા
बस्तकेन
बस्तकाभ्याम्
बस्तकैः
ચતુર્થી
बस्तकाय
बस्तकाभ्याम्
बस्तकेभ्यः
પંચમી
बस्तकात् / बस्तकाद्
बस्तकाभ्याम्
बस्तकेभ्यः
ષષ્ઠી
बस्तकस्य
बस्तकयोः
बस्तकानाम्
સપ્તમી
बस्तके
बस्तकयोः
बस्तकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
बस्तकः
बस्तकौ
बस्तकाः
સંબોધન
बस्तक
बस्तकौ
बस्तकाः
દ્વિતીયા
बस्तकम्
बस्तकौ
बस्तकान्
તૃતીયા
बस्तकेन
बस्तकाभ्याम्
बस्तकैः
ચતુર્થી
बस्तकाय
बस्तकाभ्याम्
बस्तकेभ्यः
પંચમી
बस्तकात् / बस्तकाद्
बस्तकाभ्याम्
बस्तकेभ्यः
ષષ્ઠી
बस्तकस्य
बस्तकयोः
बस्तकानाम्
સપ્તમી
बस्तके
बस्तकयोः
बस्तकेषु


અન્ય