बष्कयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
बष्कयितव्यः
बष्कयितव्यौ
बष्कयितव्याः
സംബോധന
बष्कयितव्य
बष्कयितव्यौ
बष्कयितव्याः
ദ്വിതീയാ
बष्कयितव्यम्
बष्कयितव्यौ
बष्कयितव्यान्
തൃതീയാ
बष्कयितव्येन
बष्कयितव्याभ्याम्
बष्कयितव्यैः
ചതുർഥീ
बष्कयितव्याय
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
പഞ്ചമീ
बष्कयितव्यात् / बष्कयितव्याद्
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
ഷഷ്ഠീ
बष्कयितव्यस्य
बष्कयितव्ययोः
बष्कयितव्यानाम्
സപ്തമീ
बष्कयितव्ये
बष्कयितव्ययोः
बष्कयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
बष्कयितव्यः
बष्कयितव्यौ
बष्कयितव्याः
സംബോധന
बष्कयितव्य
बष्कयितव्यौ
बष्कयितव्याः
ദ്വിതീയാ
बष्कयितव्यम्
बष्कयितव्यौ
बष्कयितव्यान्
തൃതീയാ
बष्कयितव्येन
बष्कयितव्याभ्याम्
बष्कयितव्यैः
ചതുർഥീ
बष्कयितव्याय
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
പഞ്ചമീ
बष्कयितव्यात् / बष्कयितव्याद्
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
ഷഷ്ഠീ
बष्कयितव्यस्य
बष्कयितव्ययोः
बष्कयितव्यानाम्
സപ്തമീ
बष्कयितव्ये
बष्कयितव्ययोः
बष्कयितव्येषु


മറ്റുള്ളവ