बष्कयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
बष्कयितव्यः
बष्कयितव्यौ
बष्कयितव्याः
સંબોધન
बष्कयितव्य
बष्कयितव्यौ
बष्कयितव्याः
દ્વિતીયા
बष्कयितव्यम्
बष्कयितव्यौ
बष्कयितव्यान्
તૃતીયા
बष्कयितव्येन
बष्कयितव्याभ्याम्
बष्कयितव्यैः
ચતુર્થી
बष्कयितव्याय
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
પંચમી
बष्कयितव्यात् / बष्कयितव्याद्
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
ષષ્ઠી
बष्कयितव्यस्य
बष्कयितव्ययोः
बष्कयितव्यानाम्
સપ્તમી
बष्कयितव्ये
बष्कयितव्ययोः
बष्कयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
बष्कयितव्यः
बष्कयितव्यौ
बष्कयितव्याः
સંબોધન
बष्कयितव्य
बष्कयितव्यौ
बष्कयितव्याः
દ્વિતીયા
बष्कयितव्यम्
बष्कयितव्यौ
बष्कयितव्यान्
તૃતીયા
बष्कयितव्येन
बष्कयितव्याभ्याम्
बष्कयितव्यैः
ચતુર્થી
बष्कयितव्याय
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
પંચમી
बष्कयितव्यात् / बष्कयितव्याद्
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
ષષ્ઠી
बष्कयितव्यस्य
बष्कयितव्ययोः
बष्कयितव्यानाम्
સપ્તમી
बष्कयितव्ये
बष्कयितव्ययोः
बष्कयितव्येषु


અન્ય