बल्हित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
बल्हितः
बल्हितौ
बल्हिताः
સંબોધન
बल्हित
बल्हितौ
बल्हिताः
દ્વિતીયા
बल्हितम्
बल्हितौ
बल्हितान्
તૃતીયા
बल्हितेन
बल्हिताभ्याम्
बल्हितैः
ચતુર્થી
बल्हिताय
बल्हिताभ्याम्
बल्हितेभ्यः
પંચમી
बल्हितात् / बल्हिताद्
बल्हिताभ्याम्
बल्हितेभ्यः
ષષ્ઠી
बल्हितस्य
बल्हितयोः
बल्हितानाम्
સપ્તમી
बल्हिते
बल्हितयोः
बल्हितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
बल्हितः
बल्हितौ
बल्हिताः
સંબોધન
बल्हित
बल्हितौ
बल्हिताः
દ્વિતીયા
बल्हितम्
बल्हितौ
बल्हितान्
તૃતીયા
बल्हितेन
बल्हिताभ्याम्
बल्हितैः
ચતુર્થી
बल्हिताय
बल्हिताभ्याम्
बल्हितेभ्यः
પંચમી
बल्हितात् / बल्हिताद्
बल्हिताभ्याम्
बल्हितेभ्यः
ષષ્ઠી
बल्हितस्य
बल्हितयोः
बल्हितानाम्
સપ્તમી
बल्हिते
बल्हितयोः
बल्हितेषु


અન્ય