बल्हयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
बल्हयितव्यः
बल्हयितव्यौ
बल्हयितव्याः
സംബോധന
बल्हयितव्य
बल्हयितव्यौ
बल्हयितव्याः
ദ്വിതീയാ
बल्हयितव्यम्
बल्हयितव्यौ
बल्हयितव्यान्
തൃതീയാ
बल्हयितव्येन
बल्हयितव्याभ्याम्
बल्हयितव्यैः
ചതുർഥീ
बल्हयितव्याय
बल्हयितव्याभ्याम्
बल्हयितव्येभ्यः
പഞ്ചമീ
बल्हयितव्यात् / बल्हयितव्याद्
बल्हयितव्याभ्याम्
बल्हयितव्येभ्यः
ഷഷ്ഠീ
बल्हयितव्यस्य
बल्हयितव्ययोः
बल्हयितव्यानाम्
സപ്തമീ
बल्हयितव्ये
बल्हयितव्ययोः
बल्हयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
बल्हयितव्यः
बल्हयितव्यौ
बल्हयितव्याः
സംബോധന
बल्हयितव्य
बल्हयितव्यौ
बल्हयितव्याः
ദ്വിതീയാ
बल्हयितव्यम्
बल्हयितव्यौ
बल्हयितव्यान्
തൃതീയാ
बल्हयितव्येन
बल्हयितव्याभ्याम्
बल्हयितव्यैः
ചതുർഥീ
बल्हयितव्याय
बल्हयितव्याभ्याम्
बल्हयितव्येभ्यः
പഞ്ചമീ
बल्हयितव्यात् / बल्हयितव्याद्
बल्हयितव्याभ्याम्
बल्हयितव्येभ्यः
ഷഷ്ഠീ
बल्हयितव्यस्य
बल्हयितव्ययोः
बल्हयितव्यानाम्
സപ്തമീ
बल्हयितव्ये
बल्हयितव्ययोः
बल्हयितव्येषु


മറ്റുള്ളവ