बल्हयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
बल्हयितव्यः
बल्हयितव्यौ
बल्हयितव्याः
સંબોધન
बल्हयितव्य
बल्हयितव्यौ
बल्हयितव्याः
દ્વિતીયા
बल्हयितव्यम्
बल्हयितव्यौ
बल्हयितव्यान्
તૃતીયા
बल्हयितव्येन
बल्हयितव्याभ्याम्
बल्हयितव्यैः
ચતુર્થી
बल्हयितव्याय
बल्हयितव्याभ्याम्
बल्हयितव्येभ्यः
પંચમી
बल्हयितव्यात् / बल्हयितव्याद्
बल्हयितव्याभ्याम्
बल्हयितव्येभ्यः
ષષ્ઠી
बल्हयितव्यस्य
बल्हयितव्ययोः
बल्हयितव्यानाम्
સપ્તમી
बल्हयितव्ये
बल्हयितव्ययोः
बल्हयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
बल्हयितव्यः
बल्हयितव्यौ
बल्हयितव्याः
સંબોધન
बल्हयितव्य
बल्हयितव्यौ
बल्हयितव्याः
દ્વિતીયા
बल्हयितव्यम्
बल्हयितव्यौ
बल्हयितव्यान्
તૃતીયા
बल्हयितव्येन
बल्हयितव्याभ्याम्
बल्हयितव्यैः
ચતુર્થી
बल्हयितव्याय
बल्हयितव्याभ्याम्
बल्हयितव्येभ्यः
પંચમી
बल्हयितव्यात् / बल्हयितव्याद्
बल्हयितव्याभ्याम्
बल्हयितव्येभ्यः
ષષ્ઠી
बल्हयितव्यस्य
बल्हयितव्ययोः
बल्हयितव्यानाम्
સપ્તમી
बल्हयितव्ये
बल्हयितव्ययोः
बल्हयितव्येषु


અન્ય