बर्हितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
बर्हितव्यः
बर्हितव्यौ
बर्हितव्याः
സംബോധന
बर्हितव्य
बर्हितव्यौ
बर्हितव्याः
ദ്വിതീയാ
बर्हितव्यम्
बर्हितव्यौ
बर्हितव्यान्
തൃതീയാ
बर्हितव्येन
बर्हितव्याभ्याम्
बर्हितव्यैः
ചതുർഥീ
बर्हितव्याय
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
പഞ്ചമീ
बर्हितव्यात् / बर्हितव्याद्
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
ഷഷ്ഠീ
बर्हितव्यस्य
बर्हितव्ययोः
बर्हितव्यानाम्
സപ്തമീ
बर्हितव्ये
बर्हितव्ययोः
बर्हितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
बर्हितव्यः
बर्हितव्यौ
बर्हितव्याः
സംബോധന
बर्हितव्य
बर्हितव्यौ
बर्हितव्याः
ദ്വിതീയാ
बर्हितव्यम्
बर्हितव्यौ
बर्हितव्यान्
തൃതീയാ
बर्हितव्येन
बर्हितव्याभ्याम्
बर्हितव्यैः
ചതുർഥീ
बर्हितव्याय
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
പഞ്ചമീ
बर्हितव्यात् / बर्हितव्याद्
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
ഷഷ്ഠീ
बर्हितव्यस्य
बर्हितव्ययोः
बर्हितव्यानाम्
സപ്തമീ
बर्हितव्ये
बर्हितव्ययोः
बर्हितव्येषु


മറ്റുള്ളവ