बर्हितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
बर्हितव्यः
बर्हितव्यौ
बर्हितव्याः
સંબોધન
बर्हितव्य
बर्हितव्यौ
बर्हितव्याः
દ્વિતીયા
बर्हितव्यम्
बर्हितव्यौ
बर्हितव्यान्
તૃતીયા
बर्हितव्येन
बर्हितव्याभ्याम्
बर्हितव्यैः
ચતુર્થી
बर्हितव्याय
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
પંચમી
बर्हितव्यात् / बर्हितव्याद्
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
ષષ્ઠી
बर्हितव्यस्य
बर्हितव्ययोः
बर्हितव्यानाम्
સપ્તમી
बर्हितव्ये
बर्हितव्ययोः
बर्हितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
बर्हितव्यः
बर्हितव्यौ
बर्हितव्याः
સંબોધન
बर्हितव्य
बर्हितव्यौ
बर्हितव्याः
દ્વિતીયા
बर्हितव्यम्
बर्हितव्यौ
बर्हितव्यान्
તૃતીયા
बर्हितव्येन
बर्हितव्याभ्याम्
बर्हितव्यैः
ચતુર્થી
बर्हितव्याय
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
પંચમી
बर्हितव्यात् / बर्हितव्याद्
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
ષષ્ઠી
बर्हितव्यस्य
बर्हितव्ययोः
बर्हितव्यानाम्
સપ્તમી
बर्हितव्ये
बर्हितव्ययोः
बर्हितव्येषु


અન્ય