बर्बक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
बर्बकः
बर्बकौ
बर्बकाः
സംബോധന
बर्बक
बर्बकौ
बर्बकाः
ദ്വിതീയാ
बर्बकम्
बर्बकौ
बर्बकान्
തൃതീയാ
बर्बकेण
बर्बकाभ्याम्
बर्बकैः
ചതുർഥീ
बर्बकाय
बर्बकाभ्याम्
बर्बकेभ्यः
പഞ്ചമീ
बर्बकात् / बर्बकाद्
बर्बकाभ्याम्
बर्बकेभ्यः
ഷഷ്ഠീ
बर्बकस्य
बर्बकयोः
बर्बकाणाम्
സപ്തമീ
बर्बके
बर्बकयोः
बर्बकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
बर्बकः
बर्बकौ
बर्बकाः
സംബോധന
बर्बक
बर्बकौ
बर्बकाः
ദ്വിതീയാ
बर्बकम्
बर्बकौ
बर्बकान्
തൃതീയാ
बर्बकेण
बर्बकाभ्याम्
बर्बकैः
ചതുർഥീ
बर्बकाय
बर्बकाभ्याम्
बर्बकेभ्यः
പഞ്ചമീ
बर्बकात् / बर्बकाद्
बर्बकाभ्याम्
बर्बकेभ्यः
ഷഷ്ഠീ
बर्बकस्य
बर्बकयोः
बर्बकाणाम्
സപ്തമീ
बर्बके
बर्बकयोः
बर्बकेषु


മറ്റുള്ളവ