बर्बक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
बर्बकः
बर्बकौ
बर्बकाः
સંબોધન
बर्बक
बर्बकौ
बर्बकाः
દ્વિતીયા
बर्बकम्
बर्बकौ
बर्बकान्
તૃતીયા
बर्बकेण
बर्बकाभ्याम्
बर्बकैः
ચતુર્થી
बर्बकाय
बर्बकाभ्याम्
बर्बकेभ्यः
પંચમી
बर्बकात् / बर्बकाद्
बर्बकाभ्याम्
बर्बकेभ्यः
ષષ્ઠી
बर्बकस्य
बर्बकयोः
बर्बकाणाम्
સપ્તમી
बर्बके
बर्बकयोः
बर्बकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
बर्बकः
बर्बकौ
बर्बकाः
સંબોધન
बर्बक
बर्बकौ
बर्बकाः
દ્વિતીયા
बर्बकम्
बर्बकौ
बर्बकान्
તૃતીયા
बर्बकेण
बर्बकाभ्याम्
बर्बकैः
ચતુર્થી
बर्बकाय
बर्बकाभ्याम्
बर्बकेभ्यः
પંચમી
बर्बकात् / बर्बकाद्
बर्बकाभ्याम्
बर्बकेभ्यः
ષષ્ઠી
बर्बकस्य
बर्बकयोः
बर्बकाणाम्
સપ્તમી
बर्बके
बर्बकयोः
बर्बकेषु


અન્ય