बर्ढव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
बर्ढव्यः
बर्ढव्यौ
बर्ढव्याः
સંબોધન
बर्ढव्य
बर्ढव्यौ
बर्ढव्याः
દ્વિતીયા
बर्ढव्यम्
बर्ढव्यौ
बर्ढव्यान्
તૃતીયા
बर्ढव्येन
बर्ढव्याभ्याम्
बर्ढव्यैः
ચતુર્થી
बर्ढव्याय
बर्ढव्याभ्याम्
बर्ढव्येभ्यः
પંચમી
बर्ढव्यात् / बर्ढव्याद्
बर्ढव्याभ्याम्
बर्ढव्येभ्यः
ષષ્ઠી
बर्ढव्यस्य
बर्ढव्ययोः
बर्ढव्यानाम्
સપ્તમી
बर्ढव्ये
बर्ढव्ययोः
बर्ढव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
बर्ढव्यः
बर्ढव्यौ
बर्ढव्याः
સંબોધન
बर्ढव्य
बर्ढव्यौ
बर्ढव्याः
દ્વિતીયા
बर्ढव्यम्
बर्ढव्यौ
बर्ढव्यान्
તૃતીયા
बर्ढव्येन
बर्ढव्याभ्याम्
बर्ढव्यैः
ચતુર્થી
बर्ढव्याय
बर्ढव्याभ्याम्
बर्ढव्येभ्यः
પંચમી
बर्ढव्यात् / बर्ढव्याद्
बर्ढव्याभ्याम्
बर्ढव्येभ्यः
ષષ્ઠી
बर्ढव्यस्य
बर्ढव्ययोः
बर्ढव्यानाम्
સપ્તમી
बर्ढव्ये
बर्ढव्ययोः
बर्ढव्येषु


અન્ય