बन्धयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
बन्धयितव्यः
बन्धयितव्यौ
बन्धयितव्याः
സംബോധന
बन्धयितव्य
बन्धयितव्यौ
बन्धयितव्याः
ദ്വിതീയാ
बन्धयितव्यम्
बन्धयितव्यौ
बन्धयितव्यान्
തൃതീയാ
बन्धयितव्येन
बन्धयितव्याभ्याम्
बन्धयितव्यैः
ചതുർഥീ
बन्धयितव्याय
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
പഞ്ചമീ
बन्धयितव्यात् / बन्धयितव्याद्
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
ഷഷ്ഠീ
बन्धयितव्यस्य
बन्धयितव्ययोः
बन्धयितव्यानाम्
സപ്തമീ
बन्धयितव्ये
बन्धयितव्ययोः
बन्धयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
बन्धयितव्यः
बन्धयितव्यौ
बन्धयितव्याः
സംബോധന
बन्धयितव्य
बन्धयितव्यौ
बन्धयितव्याः
ദ്വിതീയാ
बन्धयितव्यम्
बन्धयितव्यौ
बन्धयितव्यान्
തൃതീയാ
बन्धयितव्येन
बन्धयितव्याभ्याम्
बन्धयितव्यैः
ചതുർഥീ
बन्धयितव्याय
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
പഞ്ചമീ
बन्धयितव्यात् / बन्धयितव्याद्
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
ഷഷ്ഠീ
बन्धयितव्यस्य
बन्धयितव्ययोः
बन्धयितव्यानाम्
സപ്തമീ
बन्धयितव्ये
बन्धयितव्ययोः
बन्धयितव्येषु


മറ്റുള്ളവ