बन्धयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
बन्धयितव्यः
बन्धयितव्यौ
बन्धयितव्याः
સંબોધન
बन्धयितव्य
बन्धयितव्यौ
बन्धयितव्याः
દ્વિતીયા
बन्धयितव्यम्
बन्धयितव्यौ
बन्धयितव्यान्
તૃતીયા
बन्धयितव्येन
बन्धयितव्याभ्याम्
बन्धयितव्यैः
ચતુર્થી
बन्धयितव्याय
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
પંચમી
बन्धयितव्यात् / बन्धयितव्याद्
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
ષષ્ઠી
बन्धयितव्यस्य
बन्धयितव्ययोः
बन्धयितव्यानाम्
સપ્તમી
बन्धयितव्ये
बन्धयितव्ययोः
बन्धयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
बन्धयितव्यः
बन्धयितव्यौ
बन्धयितव्याः
સંબોધન
बन्धयितव्य
बन्धयितव्यौ
बन्धयितव्याः
દ્વિતીયા
बन्धयितव्यम्
बन्धयितव्यौ
बन्धयितव्यान्
તૃતીયા
बन्धयितव्येन
बन्धयितव्याभ्याम्
बन्धयितव्यैः
ચતુર્થી
बन्धयितव्याय
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
પંચમી
बन्धयितव्यात् / बन्धयितव्याद्
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
ષષ્ઠી
बन्धयितव्यस्य
बन्धयितव्ययोः
बन्धयितव्यानाम्
સપ્તમી
बन्धयितव्ये
बन्धयितव्ययोः
बन्धयितव्येषु


અન્ય