बन्धयितव्य শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
बन्धयितव्यः
बन्धयितव्यौ
बन्धयितव्याः
সম্বোধন
बन्धयितव्य
बन्धयितव्यौ
बन्धयितव्याः
দ্বিতীয়া
बन्धयितव्यम्
बन्धयितव्यौ
बन्धयितव्यान्
তৃতীয়া
बन्धयितव्येन
बन्धयितव्याभ्याम्
बन्धयितव्यैः
চতুৰ্থী
बन्धयितव्याय
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
পঞ্চমী
बन्धयितव्यात् / बन्धयितव्याद्
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
ষষ্ঠী
बन्धयितव्यस्य
बन्धयितव्ययोः
बन्धयितव्यानाम्
সপ্তমী
बन्धयितव्ये
बन्धयितव्ययोः
बन्धयितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
बन्धयितव्यः
बन्धयितव्यौ
बन्धयितव्याः
সম্বোধন
बन्धयितव्य
बन्धयितव्यौ
बन्धयितव्याः
দ্বিতীয়া
बन्धयितव्यम्
बन्धयितव्यौ
बन्धयितव्यान्
তৃতীয়া
बन्धयितव्येन
बन्धयितव्याभ्याम्
बन्धयितव्यैः
চতুৰ্থী
बन्धयितव्याय
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
পঞ্চমী
बन्धयितव्यात् / बन्धयितव्याद्
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
ষষ্ঠী
बन्धयितव्यस्य
बन्धयितव्ययोः
बन्धयितव्यानाम्
সপ্তমী
बन्धयितव्ये
बन्धयितव्ययोः
बन्धयितव्येषु


অন্য